Original

वेदविद्वेद भगवान्वेदाङ्गानि बृहस्पतिः ।भार्गवो नीतिशास्त्रं च जगाद जगतो हितम् ॥ १८ ॥

Segmented

वेद-विद् वेद भगवान् वेदाङ्गानि बृहस्पतिः भार्गवो नीति-शास्त्रम् च जगाद जगतो हितम्

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
वेदाङ्गानि वेदाङ्ग pos=n,g=n,c=2,n=p
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
भार्गवो भार्गव pos=n,g=m,c=1,n=s
नीति नीति pos=n,comp=y
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
pos=i
जगाद गद् pos=v,p=3,n=s,l=lit
जगतो जगन्त् pos=n,g=n,c=6,n=s
हितम् हित pos=a,g=n,c=2,n=s