Original

युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः ।लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥ १७ ॥

Segmented

युग-अन्ते ऽन्तर्हितान् वेदान् स इतिहासान् महा-ऋषयः लेभिरे तपसा पूर्वम् अनुज्ञाताः स्वयंभुवा

Analysis

Word Lemma Parse
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
ऽन्तर्हितान् अन्तर्धा pos=va,g=m,c=2,n=p,f=part
वेदान् वेद pos=n,g=m,c=2,n=p
pos=i
इतिहासान् इतिहास pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
लेभिरे लभ् pos=v,p=3,n=p,l=lit
तपसा तपस् pos=n,g=n,c=3,n=s
पूर्वम् पूर्वम् pos=i
अनुज्ञाताः अनुज्ञा pos=va,g=m,c=1,n=p,f=part
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s