Original

अथ यद्यद्यदा भावि कालयोगाद्युगादिषु ।तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम् ॥ १६ ॥

Segmented

अथ यद् यद् यदा भावि काल-योगात् युग-आदिषु तत् तद् उत्पद्यते ज्ञानम् लोकयात्रा-विधान-जम्

Analysis

Word Lemma Parse
अथ अथ pos=i
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
यदा यदा pos=i
भावि भाविन् pos=a,g=n,c=1,n=s
काल काल pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
युग युग pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
तत् तद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
लोकयात्रा लोकयात्रा pos=n,comp=y
विधान विधान pos=n,comp=y
जम् pos=a,g=n,c=1,n=s