Original

तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान् ।प्रलये प्रकृतिं प्राप्य युगादौ सृजते प्रभुः ॥ १४ ॥

Segmented

तथा एव वेद-शास्त्राणि लोक-धर्मान् च शाश्वतान् प्रलये प्रकृतिम् प्राप्य युग-आदौ सृजते प्रभुः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
वेद वेद pos=n,comp=y
शास्त्राणि शास्त्र pos=n,g=n,c=2,n=p
लोक लोक pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
pos=i
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p
प्रलये प्रलय pos=n,g=m,c=7,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
युग युग pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
सृजते सृज् pos=v,p=3,n=s,l=lat
प्रभुः प्रभु pos=n,g=m,c=1,n=s