Original

पितॄन्देवानृषींश्चैव तथा वै यक्षदानवान् ।नागासुरमनुष्यांश्च सृजते परमोऽव्ययः ॥ १३ ॥

Segmented

पितॄन् देवान् ऋषीन् च एव तथा वै यक्ष-दानवान् नाग-असुर-मनुष्यान् च सृजते परमो ऽव्ययः

Analysis

Word Lemma Parse
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
वै वै pos=i
यक्ष यक्ष pos=n,comp=y
दानवान् दानव pos=n,g=m,c=2,n=p
नाग नाग pos=n,comp=y
असुर असुर pos=n,comp=y
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
pos=i
सृजते सृज् pos=v,p=3,n=s,l=lat
परमो परम pos=a,g=m,c=1,n=s
ऽव्ययः अव्यय pos=a,g=m,c=1,n=s