Original

यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम् ।वदन्ति पुरुषव्याघ्रं केशवं पुरुषर्षभम् ॥ १२ ॥

Segmented

यत् तद् अक्षरम् अव्यक्तम् अमृतम् ब्रह्म शाश्वतम् वदन्ति पुरुष-व्याघ्रम् केशवम् पुरुष-ऋषभम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=a,g=n,c=1,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s