Original

कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम् ।त्रैलोक्यं सर्वभूतेषु चक्रवत्परिवर्तते ॥ ११ ॥

Segmented

काल-चक्रम् अनादि-अन्तम् भाव-अभाव-स्व-लक्षणम् त्रैलोक्यम् सर्व-भूतेषु चक्र-वत् परिवर्तते

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=1,n=s
अनादि अनादि pos=a,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
भाव भाव pos=n,comp=y
अभाव अभाव pos=n,comp=y
स्व स्व pos=a,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat