Original

ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस्तथा ।माहात्म्यं देवदेवस्य विष्णोरमिततेजसः ।अर्हस्त्वमसि कल्याण वार्ष्णेयं शृणु यत्परम् ॥ १० ॥

Segmented

ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैः तथा माहात्म्यम् देवदेवस्य विष्णोः अमित-तेजसः अर्हः त्वम् असि कल्याण वार्ष्णेयम् शृणु यत् परम्

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
श्राव्यो श्रावय् pos=va,g=m,c=1,n=s,f=krtya
राजन्यः राजन्य pos=n,g=m,c=1,n=s
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
तथा तथा pos=i
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
देवदेवस्य देवदेव pos=n,g=m,c=6,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
अर्हः अर्ह pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कल्याण कल्याण pos=a,g=m,c=8,n=s
वार्ष्णेयम् वार्ष्णेय pos=a,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s