Original

युधिष्ठिर उवाच ।योगं मे परमं तात मोक्षस्य वद भारत ।तमहं तत्त्वतो ज्ञातुमिच्छामि वदतां वर ॥ १ ॥

Segmented

युधिष्ठिर उवाच योगम् मे परमम् तात मोक्षस्य वद भारत तम् अहम् तत्त्वतो ज्ञातुम् इच्छामि वदताम् वर

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
योगम् योग pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
परमम् परम pos=a,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
मोक्षस्य मोक्ष pos=n,g=m,c=6,n=s
वद वद् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
ज्ञातुम् ज्ञा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s