Original

दानवैरर्द्यमानास्तु देवा देवर्षयस्तथा ।न शर्म लेभिरे राजन्विशमानास्ततस्ततः ॥ ९ ॥

Segmented

दानवैः अर्द्यमानाः तु देवा देवर्षि तथा न शर्म लेभिरे राजन् विः ततस् ततस्

Analysis

Word Lemma Parse
दानवैः दानव pos=n,g=m,c=3,n=p
अर्द्यमानाः अर्दय् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
देवा देव pos=n,g=m,c=1,n=p
देवर्षि देवर्षि pos=n,g=m,c=1,n=p
तथा तथा pos=i
pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
लेभिरे लभ् pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
विः विश् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i