Original

तथैव चान्ये बहवो दानवा युद्धदुर्मदाः ।न सहन्ते स्म देवानां समृद्धिं तामनुत्तमाम् ॥ ८ ॥

Segmented

तथा एव च अन्ये बहवो दानवा युद्ध-दुर्मदाः न सहन्ते स्म देवानाम् समृद्धिम् ताम् अनुत्तमाम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
दानवा दानव pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
pos=i
सहन्ते सह् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
समृद्धिम् समृद्धि pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s