Original

कथैषा कथिता तत्र कश्यपेन महर्षिणा ।मनःप्रह्लादिनीं दिव्यां तामिहैकमनाः शृणु ॥ ६ ॥

Segmented

कथा एषा कथिता तत्र कश्यपेन महा-ऋषिणा मनः-प्रह्लादिन् दिव्याम् ताम् इह एकमनाः शृणु

Analysis

Word Lemma Parse
कथा कथा pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
कथिता कथय् pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
कश्यपेन कश्यप pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
मनः मनस् pos=n,comp=y
प्रह्लादिन् प्रह्लादिन् pos=a,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
इह इह pos=i
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot