Original

ततस्ते मधुपर्केण पूजां चक्रुरथो मयि ।प्रतिगृह्य च तां पूजां प्रत्यनन्दमृषीनहम् ॥ ५ ॥

Segmented

ततस् ते मधुपर्केण पूजाम् चक्रुः अथो मयि प्रतिगृह्य च ताम् पूजाम् प्रत्यनन्दम् ऋषीन् अहम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
मधुपर्केण मधुपर्क pos=n,g=m,c=3,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
अथो अथो pos=i
मयि मद् pos=n,g=,c=7,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
प्रत्यनन्दम् प्रतिनन्द् pos=v,p=1,n=s,l=lan
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s