Original

भीष्म उवाच ।पुराहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः ।तत्रापश्यं मुनिगणान्समासीनान्सहस्रशः ॥ ४ ॥

Segmented

भीष्म उवाच पुरा अहम् मृगयाम् यातो मार्कण्डेय-आश्रमे स्थितः तत्र अपश्यम् मुनि-गणान् समासीनान् सहस्रशः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
अहम् मद् pos=n,g=,c=1,n=s
मृगयाम् मृगया pos=n,g=f,c=2,n=s
यातो या pos=va,g=m,c=1,n=s,f=part
मार्कण्डेय मार्कण्डेय pos=n,comp=y
आश्रमे आश्रम pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
मुनि मुनि pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
समासीनान् समास् pos=va,g=m,c=2,n=p,f=part
सहस्रशः सहस्रशस् pos=i