Original

स एव हि महाभागः सर्वलोकनमस्कृतः ।अच्युतः पुण्डरीकाक्षः सर्वभूतसमुद्भवः ॥ ३३ ॥

Segmented

स एव हि महाभागः सर्व-लोक-नमस्कृतः अच्युतः पुण्डरीकाक्षः सर्व-भूत-समुद्भवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
महाभागः महाभाग pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
नमस्कृतः नमस्कृ pos=va,g=m,c=1,n=s,f=part
अच्युतः अच्युत pos=n,g=m,c=1,n=s
पुण्डरीकाक्षः पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
समुद्भवः समुद्भव pos=n,g=m,c=1,n=s