Original

न संतापो न भीः कार्या शोको वा सुरसत्तमाः ।विधिरेष प्रभावश्च कालः संक्षयकारकः ।लोकान्धारयतानेन नादो मुक्तो महात्मना ॥ ३२ ॥

Segmented

न संतापो न भीः कार्या शोको वा सुर-सत्तमाः विधिः एष प्रभावः च कालः संक्षय-कारकः लोकान् धारय् अनेन नादो मुक्तो महात्मना

Analysis

Word Lemma Parse
pos=i
संतापो संताप pos=n,g=m,c=1,n=s
pos=i
भीः भी pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
शोको शोक pos=n,g=m,c=1,n=s
वा वा pos=i
सुर सुर pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
विधिः विधि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
pos=i
कालः काल pos=n,g=m,c=1,n=s
संक्षय संक्षय pos=n,comp=y
कारकः कारक pos=a,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
धारय् धारय् pos=va,g=m,c=3,n=s,f=part
अनेन इदम् pos=n,g=m,c=3,n=s
नादो नाद pos=n,g=m,c=1,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s