Original

कृत्वा कर्मातिसाध्वेतदशक्यममितप्रभः ।समायातः स्वमात्मानं महाभागो महाद्युतिः ।पद्मनाभो महायोगी भूतात्मा भूतभावनः ॥ ३१ ॥

Segmented

कृत्वा कर्म अति साधु एतत् अशक्यम् अमित-प्रभः समायातः स्वम् आत्मानम् महाभागो महा-द्युतिः पद्मनाभो महायोगी भूतात्मा भूतभावनः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
अति अति pos=i
साधु साधु pos=a,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
अशक्यम् अशक्य pos=a,g=n,c=2,n=s
अमित अमित pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
समायातः समाया pos=va,g=m,c=1,n=s,f=part
स्वम् स्व pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
महाभागो महाभाग pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
पद्मनाभो पद्मनाभ pos=n,g=m,c=1,n=s
महायोगी महायोगिन् pos=n,g=m,c=1,n=s
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
भूतभावनः भूतभावन pos=n,g=m,c=1,n=s