Original

पितामह उवाच ।निहत्य दानवपतीन्महावर्ष्मा महाबलः ।एष देवो महायोगी भूतात्मा भूतभावनः ॥ २९ ॥

Segmented

पितामह उवाच निहत्य दानव-पतीन् महा-वर्ष्मा महा-बलः एष देवो महायोगी भूतात्मा भूतभावनः

Analysis

Word Lemma Parse
पितामह पितामह pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निहत्य निहन् pos=vi
दानव दानव pos=n,comp=y
पतीन् पति pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
वर्ष्मा वर्ष्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
महायोगी महायोगिन् pos=n,g=m,c=1,n=s
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
भूतभावनः भूतभावन pos=n,g=m,c=1,n=s