Original

एतस्मिन्नन्तरे विष्णुर्वाराहं रूपमास्थितः ।उदतिष्ठन्महादेवः स्तूयमानो महर्षिभिः ॥ २८ ॥

Segmented

एतस्मिन्न् अन्तरे विष्णुः वाराहम् रूपम् आस्थितः उदतिष्ठत् महादेवः स्तूयमानो महा-ऋषिभिः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
वाराहम् वाराह pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
उदतिष्ठत् उत्था pos=v,p=3,n=s,l=lan
महादेवः महादेव pos=n,g=m,c=1,n=s
स्तूयमानो स्तु pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p