Original

ततो देवगणाः सर्वे पितामहमुपाब्रुवन् ।नादोऽयं कीदृशो देव नैनं विद्म वयं विभो ।कोऽसौ हि कस्य वा नादो येन विह्वलितं जगत् ॥ २७ ॥

Segmented

ततो देव-गणाः सर्वे पितामहम् उपाब्रुवन् नादो ऽयम् कीदृशो देव न एनम् विद्म वयम् विभो को ऽसौ हि कस्य वा नादो येन विह्वलितम् जगत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
उपाब्रुवन् उपब्रू pos=v,p=3,n=p,l=lan
नादो नाद pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कीदृशो कीदृश pos=a,g=m,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विद्म विद् pos=v,p=1,n=p,l=lit
वयम् मद् pos=n,g=,c=1,n=p
विभो विभु pos=a,g=m,c=8,n=s
को pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
हि हि pos=i
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
नादो नाद pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
विह्वलितम् विह्वल् pos=va,g=n,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s