Original

नादेन तेन महता सनातन इति स्मृतः ।पद्मनाभो महायोगी भूताचार्यः स भूतराट् ॥ २६ ॥

Segmented

नादेन तेन महता सनातन इति स्मृतः पद्मनाभो महायोगी भूत-आचार्यः स भूत-राज्

Analysis

Word Lemma Parse
नादेन नाद pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
सनातन सनातन pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
पद्मनाभो पद्मनाभ pos=n,g=m,c=1,n=s
महायोगी महायोगिन् pos=n,g=m,c=1,n=s
भूत भूत pos=n,comp=y
आचार्यः आचार्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भूत भूत pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s