Original

रसातलगतांश्चैव वराहस्त्रिदशद्विषः ।खुरैः संदारयामास मांसमेदोस्थिसंचयम् ॥ २५ ॥

Segmented

रसातल-गतान् च एव वराहः त्रिदश-द्विषः खुरैः संदारयामास मांस-मेदः-अस्थि-संचयम्

Analysis

Word Lemma Parse
रसातल रसातल pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
pos=i
एव एव pos=i
वराहः वराह pos=n,g=m,c=1,n=s
त्रिदश त्रिदश pos=n,comp=y
द्विषः द्विष् pos=a,g=m,c=2,n=p
खुरैः खुर pos=n,g=m,c=3,n=p
संदारयामास संदारय् pos=v,p=3,n=s,l=lit
मांस मांस pos=n,comp=y
मेदः मेदस् pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
संचयम् संचय pos=n,g=m,c=2,n=s