Original

ततस्ते दानवाः सर्वे तेन शब्देन भीषिताः ।पेतुर्गतासवश्चैव विष्णुतेजोविमोहिताः ॥ २४ ॥

Segmented

ततस् ते दानवाः सर्वे तेन शब्देन भीषिताः पेतुः गतासवः च एव विष्णु-तेजः-विमोहिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
दानवाः दानव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
भीषिताः भीषित pos=a,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
गतासवः गतासु pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
विष्णु विष्णु pos=n,comp=y
तेजः तेजस् pos=n,comp=y
विमोहिताः विमोहय् pos=va,g=m,c=1,n=p,f=part