Original

निर्विचेष्टं जगच्चापि बभूवातिभृशं तदा ।स्थावरं जङ्गमं चैव तेन नादेन मोहितम् ॥ २३ ॥

Segmented

निर्विचेष्टम् जगत् च अपि बभूव अति भृशम् तदा स्थावरम् जङ्गमम् च एव तेन नादेन मोहितम्

Analysis

Word Lemma Parse
निर्विचेष्टम् निर्विचेष्ट pos=a,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
बभूव भू pos=v,p=3,n=s,l=lit
अति अति pos=i
भृशम् भृशम् pos=i
तदा तदा pos=i
स्थावरम् स्थावर pos=a,g=n,c=1,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
तेन तद् pos=n,g=m,c=3,n=s
नादेन नाद pos=n,g=m,c=3,n=s
मोहितम् मोहय् pos=va,g=n,c=1,n=s,f=part