Original

तेन संनादशब्देन लोकाः संक्षोभमागमन् ।संभ्रान्ताश्च दिशः सर्वा देवाः शक्रपुरोगमाः ॥ २२ ॥

Segmented

तेन संनाद-शब्देन लोकाः संक्षोभम् आगमन् सम्भ्रम् च दिशः सर्वा देवाः शक्र-पुरोगमाः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
संनाद संनाद pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
संक्षोभम् संक्षोभ pos=n,g=m,c=2,n=s
आगमन् आगम् pos=v,p=3,n=p,l=lun
सम्भ्रम् सम्भ्रम् pos=va,g=f,c=1,n=p,f=part
pos=i
दिशः दिश् pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p