Original

विननाद महानादं क्षोभयन्दैत्यदानवान् ।संनादिता येन लोकाः सर्वाश्चैव दिशो दश ॥ २१ ॥

Segmented

विननाद महा-नादम् क्षोभयन् दैत्य-दानवान् संनादिता येन लोकाः सर्वाः च एव दिशो दश

Analysis

Word Lemma Parse
विननाद विनद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
क्षोभयन् क्षोभय् pos=va,g=m,c=1,n=s,f=part
दैत्य दैत्य pos=n,comp=y
दानवान् दानव pos=n,g=m,c=2,n=p
संनादिता संनादय् pos=va,g=m,c=1,n=p,f=part
येन यद् pos=n,g=m,c=3,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
दिशो दिश् pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=f,c=1,n=p