Original

यच्चास्य तेजः सुमहद्यच्च कर्म पुरातनम् ।तन्मे सर्वं यथातत्त्वं प्रब्रूहि भरतर्षभ ॥ २ ॥

Segmented

यत् च अस्य तेजः सु महत् यत् च कर्म पुरातनम् तत् मे सर्वम् यथातत्त्वम् प्रब्रूहि भरत-ऋषभ

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
पुरातनम् पुरातन pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथातत्त्वम् यथातत्त्वम् pos=i
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s