Original

ततोऽगमन्विस्मयं ते दानवेन्द्रा भयात्तदा ।संशयं गतमात्मानं मेनिरे च सहस्रशः ॥ १९ ॥

Segmented

ततो ऽगमन् विस्मयम् ते दानव-इन्द्राः भयात् तदा संशयम् गतम् आत्मानम् मेनिरे च सहस्रशः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽगमन् गम् pos=v,p=3,n=p,l=lun
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
दानव दानव pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
भयात् भय pos=n,g=n,c=5,n=s
तदा तदा pos=i
संशयम् संशय pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
pos=i
सहस्रशः सहस्रशस् pos=i