Original

दानवेन्द्रा महाकाया महावीर्या बलोच्छ्रिताः ।नाशक्नुवंश्च किंचित्ते तस्य कर्तुं तदा विभो ॥ १८ ॥

Segmented

दानव-इन्द्राः महा-कायाः महा-वीर्याः बल-उच्छ्रिताः न अशक्नुवन् च किंचित् ते तस्य कर्तुम् तदा विभो

Analysis

Word Lemma Parse
दानव दानव pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
बल बल pos=n,comp=y
उच्छ्रिताः उच्छ्रि pos=va,g=m,c=1,n=p,f=part
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कर्तुम् कृ pos=vi
तदा तदा pos=i
विभो विभु pos=a,g=m,c=8,n=s