Original

सर्वे च समभिद्रुत्य वराहं जगृहुः समम् ।संक्रुद्धाश्च वराहं तं व्यकर्षन्त समन्ततः ॥ १७ ॥

Segmented

सर्वे च समभिद्रुत्य वराहम् जगृहुः समम् संक्रुद्धाः च वराहम् तम् व्यकर्षन्त समन्ततः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
समभिद्रुत्य समभिद्रु pos=vi
वराहम् वराह pos=n,g=m,c=2,n=s
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
समम् समम् pos=i
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
pos=i
वराहम् वराह pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
व्यकर्षन्त विकृष् pos=v,p=3,n=p,l=lan
समन्ततः समन्ततः pos=i