Original

दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वममानुषम् ।प्रसह्य सहसा सर्वे संतस्थुः कालमोहिताः ॥ १६ ॥

Segmented

दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वम् अमानुषम् प्रसह्य सहसा सर्वे संतस्थुः काल-मोहिताः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दैत्याः दैत्य pos=n,g=m,c=1,n=p
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
अमानुषम् अमानुष pos=a,g=n,c=2,n=s
प्रसह्य प्रसह् pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
संतस्थुः संस्था pos=v,p=3,n=p,l=lit
काल काल pos=n,comp=y
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part