Original

ततो विष्णुर्महातेजा वाराहं रूपमाश्रितः ।अन्तर्भूमिं संप्रविश्य जगाम दितिजान्प्रति ॥ १५ ॥

Segmented

ततो विष्णुः महा-तेजाः वाराहम् रूपम् आश्रितः अन्तः भूमिम् सम्प्रविश्य जगाम दितिजान् प्रति

Analysis

Word Lemma Parse
ततो ततस् pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वाराहम् वाराह pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
अन्तः अन्तर् pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
सम्प्रविश्य सम्प्रविश् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
दितिजान् दितिज pos=n,g=m,c=2,n=p
प्रति प्रति pos=i