Original

एष वेगेन गत्वा हि यत्र ते दानवाधमाः ।अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः ।शमयिष्यति श्रुत्वा ते जहृषुः सुरसत्तमाः ॥ १४ ॥

Segmented

एष वेगेन गत्वा हि यत्र ते दानव-अधमाः अन्तः भूमि-गताः घोरा निवसन्ति सहस्रशः शमयिष्यति श्रुत्वा ते जहृषुः सुर-सत्तमाः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
गत्वा गम् pos=vi
हि हि pos=i
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
दानव दानव pos=n,comp=y
अधमाः अधम pos=a,g=m,c=1,n=p
अन्तः अन्तर् pos=i
भूमि भूमि pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
घोरा घोर pos=a,g=m,c=1,n=p
निवसन्ति निवस् pos=v,p=3,n=p,l=lat
सहस्रशः सहस्रशस् pos=i
शमयिष्यति शमय् pos=v,p=3,n=s,l=lrt
श्रुत्वा श्रु pos=vi
ते तद् pos=n,g=m,c=1,n=p
जहृषुः हृष् pos=v,p=3,n=p,l=lit
सुर सुर pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p