Original

नावभोत्स्यन्ति संमूढा विष्णुमव्यक्तदर्शनम् ।वराहरूपिणं देवमधृष्यममरैरपि ॥ १३ ॥

Segmented

न अवभोत्स्यन्ति संमूढा विष्णुम् अव्यक्त-दर्शनम् वराह-रूपिणम् देवम् अधृष्यम् अमरैः अपि

Analysis

Word Lemma Parse
pos=i
अवभोत्स्यन्ति अवबुध् pos=v,p=3,n=p,l=lrt
संमूढा सम्मुह् pos=va,g=m,c=1,n=p,f=part
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
अव्यक्त अव्यक्त pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
वराह वराह pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
अधृष्यम् अधृष्य pos=a,g=m,c=2,n=s
अमरैः अमर pos=n,g=m,c=3,n=p
अपि अपि pos=i