Original

स्वयंभूस्तानुवाचेदं निसृष्टोऽत्र विधिर्मया ।ते वरेणाभिसंमत्ता बलेन च मदेन च ॥ १२ ॥

Segmented

स्वयम्भूः तान् उवाच इदम् निसृष्टो ऽत्र विधिः मया ते वरेण अभिसंमत्ताः बलेन च मदेन च

Analysis

Word Lemma Parse
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
निसृष्टो निसृज् pos=va,g=m,c=1,n=s,f=part
ऽत्र अत्र pos=i
विधिः विधि pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
वरेण वर pos=n,g=m,c=3,n=s
अभिसंमत्ताः अभिसंमद् pos=va,g=m,c=1,n=p,f=part
बलेन बल pos=n,g=n,c=3,n=s
pos=i
मदेन मद pos=n,g=m,c=3,n=s
pos=i