Original

पृथिवीं चार्तरूपां ते समपश्यन्दिवौकसः ।दानवैरभिसंकीर्णां घोररूपैर्महाबलैः ।भारार्तामपकृष्टां च दुःखितां संनिमज्जतीम् ॥ १० ॥

Segmented

पृथिवीम् च आर्त-रूपाम् ते समपश्यन् दिवौकसः दानवैः अभिसंकीर्णाम् घोर-रूपैः महा-बलैः भार-आर्ताम् अपकृष्टाम् च दुःखिताम् संनिमज्जतीम्

Analysis

Word Lemma Parse
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
आर्त आर्त pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
समपश्यन् संपश् pos=v,p=3,n=p,l=lan
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
दानवैः दानव pos=n,g=m,c=3,n=p
अभिसंकीर्णाम् अभिसंकृ pos=va,g=f,c=2,n=s,f=part
घोर घोर pos=a,comp=y
रूपैः रूप pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
भार भार pos=n,comp=y
आर्ताम् आर्त pos=a,g=f,c=2,n=s
अपकृष्टाम् अपकृष् pos=va,g=f,c=2,n=s,f=part
pos=i
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
संनिमज्जतीम् संनिमज्ज् pos=va,g=f,c=2,n=s,f=part