Original

अङ्गश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवान् ।सहस्रं यश्च दिव्यानां युगानां पर्युपासिता ॥ ९ ॥

Segmented

अङ्ग च एव औरसः श्रीमान् राजा भौमः च वीर्यवान् सहस्रम् यः च दिव्यानाम् युगानाम् पर्युपासिता

Analysis

Word Lemma Parse
अङ्ग अङ्ग pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
औरसः औरस pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भौमः भौम pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
दिव्यानाम् दिव्य pos=a,g=n,c=6,n=p
युगानाम् युग pos=n,g=n,c=6,n=p
पर्युपासिता पर्युपासितृ pos=a,g=m,c=1,n=s