Original

मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी श्रुते ।अरिष्टनेमिरित्येकं कश्यपेत्यपरं विदुः ॥ ८ ॥

Segmented

मरीचेः कश्यपः पुत्रः तस्य द्वे नामनी श्रुते अरिष्टनेमिः इति एकम् कश्यप-इति अपरम् विदुः

Analysis

Word Lemma Parse
मरीचेः मरीचि pos=n,g=m,c=6,n=s
कश्यपः कश्यप pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
द्वे द्वि pos=n,g=n,c=1,n=d
नामनी नामन् pos=n,g=n,c=1,n=d
श्रुते श्रु pos=va,g=n,c=1,n=d,f=part
अरिष्टनेमिः अरिष्टनेमि pos=n,g=m,c=1,n=s
इति इति pos=i
एकम् एक pos=n,g=n,c=2,n=s
कश्यप कश्यप pos=n,comp=y
इति इति pos=i
अपरम् अपर pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit