Original

दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः ।तस्य द्वे नामनी लोके दक्षः क इति चोच्यते ॥ ७ ॥

Segmented

दशानाम् तनयः तु एकः दक्षो नाम प्रजापतिः तस्य द्वे नामनी लोके दक्षः क इति च उच्यते

Analysis

Word Lemma Parse
दशानाम् दशन् pos=n,g=m,c=6,n=p
तनयः तनय pos=n,g=m,c=1,n=s
तु तु pos=i
एकः एक pos=n,g=m,c=1,n=s
दक्षो दक्ष pos=n,g=m,c=1,n=s
नाम नाम pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
द्वे द्वि pos=n,g=n,c=1,n=d
नामनी नामन् pos=n,g=n,c=1,n=d
लोके लोक pos=n,g=m,c=7,n=s
दक्षः दक्ष pos=n,g=m,c=1,n=s
pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat