Original

अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः ।प्राचीनबर्हिर्भगवांस्तस्मात्प्राचेतसो दश ॥ ६ ॥

Segmented

अत्रि-वंश-समुत्पन्नः ब्रह्म-योनिः सनातनः प्राचीनबर्हिः भगवान् तस्मात् प्राचेतसो दश

Analysis

Word Lemma Parse
अत्रि अत्रि pos=n,comp=y
वंश वंश pos=n,comp=y
समुत्पन्नः समुत्पद् pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
योनिः योनि pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
प्राचीनबर्हिः प्राचीनबर्हिस् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
प्राचेतसो प्राचेतस् pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s