Original

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।वसिष्ठश्च महाभागः सदृशा वै स्वयंभुवा ॥ ४ ॥

Segmented

मरीचिः अत्रि-अङ्गिरस् पुलस्त्यः पुलहः क्रतुः वसिष्ठः च महाभागः सदृशा वै स्वयंभुवा

Analysis

Word Lemma Parse
मरीचिः मरीचि pos=n,g=m,c=1,n=s
अत्रि अत्रि pos=n,comp=y
अङ्गिरस् अङ्गिरस् pos=n,g=m,c=1,n=d
पुलस्त्यः पुलस्त्य pos=n,g=m,c=1,n=s
पुलहः पुलह pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
pos=i
महाभागः महाभाग pos=a,g=m,c=1,n=s
सदृशा सदृश pos=a,g=m,c=1,n=p
वै वै pos=i
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s