Original

आत्रेयश्च वसिष्ठश्च कश्यपश्च महानृषिः ।गौतमः सभरद्वाजो विश्वामित्रोऽथ कौशिकः ॥ ३१ ॥

Segmented

आत्रेयः च वसिष्ठः च कश्यपः च महान् ऋषिः गौतमः स भरद्वाजः विश्वामित्रो ऽथ कौशिकः

Analysis

Word Lemma Parse
आत्रेयः आत्रेय pos=n,g=m,c=1,n=s
pos=i
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
pos=i
कश्यपः कश्यप pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
pos=i
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
कौशिकः कौशिक pos=n,g=m,c=1,n=s