Original

अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः ।एते नव महात्मानः पश्चिमामाश्रिता दिशम् ॥ ३० ॥

Segmented

अत्रेः पुत्रः च भगवान् तथा सारस्वतः प्रभुः एते नव महात्मानः पश्चिमाम् आश्रिता दिशम्

Analysis

Word Lemma Parse
अत्रेः अत्रि pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
सारस्वतः सारस्वत pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
नव नवन् pos=n,g=n,c=1,n=s
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
आश्रिता आश्रि pos=va,g=m,c=1,n=p,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s