Original

रुषद्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान् ।एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥ २९ ॥

Segmented

रुषद्गुः कवषो धौम्यः परिव्याधः च वीर्यवान् एकतः च द्वितः च एव त्रितः च एव महा-ऋषयः

Analysis

Word Lemma Parse
रुषद्गुः रुषद्गु pos=n,g=m,c=1,n=s
कवषो कवष pos=n,g=m,c=1,n=s
धौम्यः धौम्य pos=n,g=m,c=1,n=s
परिव्याधः परिव्याध pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
एकतः एकत pos=n,g=m,c=1,n=s
pos=i
द्वितः द्वित pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
त्रितः त्रित pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p