Original

मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् ।एते ब्रह्मर्षयो नित्यमाश्रिता दक्षिणां दिशम् ॥ २८ ॥

Segmented

मित्रावरुणयोः पुत्रः तथा अगस्त्यः प्रतापवान् एते ब्रह्मर्षयो नित्यम् आश्रिता दक्षिणाम् दिशम्

Analysis

Word Lemma Parse
मित्रावरुणयोः मित्रावरुण pos=n,g=m,c=6,n=d
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
ब्रह्मर्षयो ब्रह्मर्षि pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
आश्रिता आश्रि pos=va,g=m,c=1,n=p,f=part
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s