Original

ऋषेर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा ।त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा ॥ २६ ॥

Segmented

ऋषेः मेधातिथेः पुत्रः कण्वो बर्हिषदः तथा त्रैलोक्य-भावनाः तात प्राच्याम् सप्तर्षयः तथा

Analysis

Word Lemma Parse
ऋषेः ऋषि pos=n,g=m,c=6,n=s
मेधातिथेः मेधातिथि pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कण्वो कण्व pos=n,g=m,c=1,n=s
बर्हिषदः बर्हिषद pos=n,g=m,c=1,n=s
तथा तथा pos=i
त्रैलोक्य त्रैलोक्य pos=n,comp=y
भावनाः भावन pos=a,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
प्राच्याम् प्राची pos=n,g=f,c=7,n=s
सप्तर्षयः सप्तर्षि pos=n,g=m,c=1,n=p
तथा तथा pos=i