Original

यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू ।औशिजश्चैव कक्षीवान्नलश्चाङ्गिरसः सुताः ॥ २५ ॥

Segmented

यवक्रीतो ऽथ रैभ्यः च अर्वावसु-परावसु औशिजः च एव कक्षीवान् नलः च अङ्गिरसः सुताः

Analysis

Word Lemma Parse
यवक्रीतो यवक्रीत pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
रैभ्यः रैभ्य pos=n,g=m,c=1,n=s
pos=i
अर्वावसु अर्वावसु pos=n,comp=y
परावसु परावसु pos=n,g=m,c=1,n=d
औशिजः औशिज pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कक्षीवान् कक्षीवन्त् pos=n,g=m,c=1,n=s
नलः नल pos=n,g=m,c=1,n=s
pos=i
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=1,n=p
सुताः सुत pos=n,g=m,c=1,n=p