Original

एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत् ।स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते ॥ २४ ॥

Segmented

एतान् वै प्रातः उत्थाय देवान् यः तु प्रकीर्तयेत् स्व-जात् अन्य-कृतात् च एव सर्व-पापात् प्रमुच्यते

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
वै वै pos=i
प्रातः प्रातर् pos=i
उत्थाय उत्था pos=vi
देवान् देव pos=n,g=m,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
प्रकीर्तयेत् प्रकीर्तय् pos=v,p=3,n=s,l=vidhilin
स्व स्व pos=a,comp=y
जात् pos=a,g=n,c=5,n=s
अन्य अन्य pos=n,comp=y
कृतात् कृ pos=va,g=n,c=5,n=s,f=part
pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
पापात् पाप pos=n,g=n,c=5,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat