Original

एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ ।आदित्याः क्षत्रियास्तेषां विशस्तु मरुतस्तथा ॥ २२ ॥

Segmented

एवम् एते समाम्नाता विश्वेदेवाः तथा अश्विनौ आदित्याः क्षत्रियाः तेषाम् विशः तु मरुतः तथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
समाम्नाता समाम्ना pos=va,g=m,c=1,n=p,f=part
विश्वेदेवाः विश्वेदेव pos=n,g=m,c=1,n=p
तथा तथा pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
आदित्याः आदित्य pos=n,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
विशः विश् pos=n,g=f,c=1,n=p
तु तु pos=i
मरुतः मरुत् pos=n,g=m,c=1,n=p
तथा तथा pos=i