Original

शीलरूपरतास्त्वन्ये तथान्ये सिद्धसाध्ययोः ।ऋभवो मरुतश्चैव देवानां चोदिता गणाः ॥ २१ ॥

Segmented

शील-रूप-रताः तु अन्ये तथा अन्ये सिद्ध-साध्ययोः ऋभवो मरुतः च एव देवानाम् चोदिता गणाः

Analysis

Word Lemma Parse
शील शील pos=n,comp=y
रूप रूप pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
सिद्ध सिद्ध pos=n,comp=y
साध्ययोः साध्य pos=n,g=m,c=6,n=d
ऋभवो ऋभु pos=n,g=m,c=1,n=p
मरुतः मरुत् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
चोदिता चोदय् pos=va,g=m,c=1,n=p,f=part
गणाः गण pos=n,g=m,c=1,n=p